A 413-8 Tājikabhūṣaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 413/8
Title: Tājikabhūṣaṇa
Dimensions: 23 x 9.5 cm x 37 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6687
Remarks:


Reel No. A 413-8 Inventory No. 74931

Title Tājikabhūṣaṇa

Remarks alternative title is; Śrīdharī Svarodaya

Author Gaṇeśa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing fol. 36,

Size 23.0 x 9.5 cm

Folios 36

Lines per Folio 8

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/6687

Manuscript Features

Available fols. 1–3

Excerpts

Beginning

❖ śrīgaṇādhipataye namaḥ ||

bhaktirbhaktajanasya yasya bhavati prītipratāṃttipradāṃ (!) |

snehāvaṃsaparaṃpa(2)rāparigataḥ sarvvābhilāṣapradaḥ |

so ’yaṃ sarvvasurāsurendranikarārādhyas tu lambodaro

dhīro durjja(3)ṇa(!)vighnatarjjanakaraḥ sreyaskaro naḥ sadā ||

turṇṇaṃ yat karuṇākaṭākṣakaṇikā saṃpūrṇṇasidhyai bhave

(4) tāṃ vāṇīṃ praṇipatya satyanirataṃ śrīḍhuḍhirājaṃ gurum ||

sāraṃ tājikavāridher niravadheḥ proddhṛ(5)tyapīyūṣavat

kūrvve tājikabhūṣaṇaṃ gaṇapater bhakto gaṇesa (!) sudhīḥ || 2 || (fol. 1v1–5)

End

bhojyānna(6)daujīvasito tanustho rāhvarkkamaṃde tanuger anartha (!) ||

pāpagrahāsaumyayutekṣitāsyu kaṣṭena cānnaṃ la(7)bhate ma⟪bhājyān

nadājīvasitau tanusthānā⟫ nukhyā || 2 ||

tūryyaśvare tūryyagatesthirasthe

syād ekavāraṃ carabhe sagha(8)ṭyaṃ

gedvivācaṃ balatāratāmyāt (!)

dinadine (!) tat parikalpanīyam || 3 || (!)

sūryyavīryyasamanvite’ niyutaṃ– (fol. 37v5–8)

Colophon

iti śrīmad daivajña(4)ḍhuṃḍhirājātmajagaṇeśaviracite tājikabhūṣaṇe grahabhāvaphalādhyāyaḥ || || ❁ || (fol. 24v3–4)

Microfilm Details

Reel No. A 413/8

Date of Filming 27-07-1972

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 07-12-2005

Bibliography